Pages

Lalita Sahasranama Stotram in English

Lalita Sahasranama Stotram in English
Lalita Sahasranama Stotram in English
Lalita Sahasranama Stotram – English Lyrics (Text)
Lalita Sahasranama Stotram – English Script

Author: vāgdevī

oṃ ||

asya śrī lalitā divya sahasranāma stotra mahāmantrasya, vaśinyādi vāgdevatā ṛṣayaḥ, anuṣṭup chandaḥ, śrī lalitā parābhaṭṭārikā mahā tripura sundarī devatā, aiṃ bījaṃ, klīṃ śaktiḥ, sauḥ kīlakaṃ, mama dharmārtha kāma mokṣa caturvidha phalapuruṣārtha siddhyarthe lalitā tripurasundarī parābhaṭṭārikā sahasra nāma jape viniyogaḥ

karanyāsaḥ
aim aṅguṣṭābhyāṃ namaḥ, klīṃ tarjanībhyāṃ namaḥ, sauḥ madhyamābhyāṃ namaḥ, sauḥ anāmikābhyāṃ namaḥ, klīṃ kaniṣṭhikābhyāṃ namaḥ, aiṃ karatala karapṛṣṭhābhyāṃ namaḥ

aṅganyāsaḥ
aiṃ hṛdayāya namaḥ, klīṃ śirase svāhā, sauḥ śikhāyai vaṣaṭ, sauḥ kavac:hāya huṃ, klīṃ netratrayāya vauṣaṭ, aim astrāyaphaṭ, bhūrbhuvassuvaromiti digbandhaḥ

dhyānaṃ
aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣpabāṇacāpām |
aṇimādibhi rāvṛtāṃ mayūkhaiḥ ahamityeva vibhāvaye bhavānīm || 1 ||

dhyāyet padmāsanasthāṃ vikasitavadanāṃ padma patrāyatākṣīṃ
hemābhāṃ pītavastrāṃ karakalita lasamaddhemapadmāṃ varāṅgīm |
sarvālaṅkārayuktāṃ sakalamabhayadāṃ bhaktanamrāṃ bhavānīṃ
śrī vidyāṃ śāntamūrtiṃ sakala surasutāṃ sarvasampat-pradātrīm || 2 ||

sakuṅkuma vilepanā maḷikacumbi kastūrikāṃ
samanda hasitekṣaṇāṃ saśaracāpa pāśāṅkuśām |
aśeṣa janamohinī maruṇamālya bhūṣojjvalāṃ
japākusuma bhāsurāṃ japavidhau smare dambikām || 3 ||

sindhūrāruṇa vigrahāṃ triṇayanāṃ māṇikya mauḷisphura-
ttārānāyaka śekharāṃ smitamukhī māpīna vakṣoruhām |
pāṇibhyā malipūrṇa ratna caṣakaṃ raktotpalaṃ bibhratīṃ
saumyāṃ ratnaghaṭastha rakta caraṇāṃ dhyāyetparāmambikām || 4 ||

lamityādi pañc:hapūjāṃ vibhāvayet

laṃ pṛthivī tattvātmikāyai śrī lalitādevyai gandhaṃ parikalpayāmi
ham ākāśa tattvātmikāyai śrī lalitādevyai puṣpaṃ parikalpayāmi
yaṃ vāyu tattvātmikāyai śrī lalitādevyai dhūpaṃ parikalpayāmi
raṃ vahni tattvātmikāyai śrī lalitādevyai dīpaṃ parikalpayāmi
vam amṛta tattvātmikāyai śrī lalitādevyai amṛta naivedyaṃ parikalpayāmi
saṃ sarva tattvātmikāyai śrī lalitādevyai tāmbūlādi sarvopacārān parikalpayāmi

gururbrahma gururviṣṇuḥ gururdevo maheśvaraḥ |
gurur̆ssākṣāt parabrahma tasmai śrī gurave namaḥ ||

hariḥ oṃ

śrī mātā, śrī mahārāṅñī, śrīmat-siṃhāsaneśvarī |
cidagni kuṇḍasambhūtā, devakāryasamudyatā || 1 ||

udyadbhānu sahasrābhā, caturbāhu samanvitā |
rāgasvarūpa pāśāḍhyā, krodhākārāṅkuśojjvalā || 2 ||

manorūpekṣukodaṇḍā, pañcatanmātra sāyakā |
nijāruṇa prabhāpūra majjad-brahmāṇḍamaṇḍalā || 3 ||

campakāśoka punnāga saugandhika lasatkacā
kuruvinda maṇiśreṇī kanatkoṭīra maṇḍitā || 4 ||

aṣṭamī candra vibhrāja daḷikasthala śobhitā |
mukhacandra kaḷaṅkābha mṛganābhi viśeṣakā || 5 ||

vadanasmara māṅgalya gṛhatoraṇa cillikā |
vaktralakṣmī parīvāha calanmīnābha locanā || 6 ||

navacampaka puṣpābha nāsādaṇḍa virājitā |
tārākānti tiraskāri nāsābharaṇa bhāsurā || 7 ||

kadamba mañjarīklupta karṇapūra manoharā |
tāṭaṅka yugaḷībhūta tapanoḍupa maṇḍalā || 8 ||

padmarāga śilādarśa paribhāvi kapolabhūḥ |
navavidruma bimbaśrīḥ nyakkāri radanacchadā || 9 ||

śuddha vidyāṅkurākāra dvijapaṅkti dvayojjvalā |
karpūravīṭi kāmoda samākarṣa ddigantarā || 10 ||

nijasallāpa mādhurya vinirbhar-tsita kacchapī |
mandasmita prabhāpūra majjat-kāmeśa mānasā || 11 ||

anākalita sādṛśya cubuka śrī virājitā |
kāmeśabaddha māṅgalya sūtraśobhita kantharā || 12 ||

kanakāṅgada keyūra kamanīya bhujānvitā |
ratnagraiveya cintāka lolamuktā phalānvitā || 13 ||

kāmeśvara premaratna maṇi pratipaṇastanī|
nābhyālavāla romāḷi latāphala kucadvayī || 14 ||

lakṣyaromalatā dhāratā samunneya madhyamā |
stanabhāra daḷan-madhya paṭṭabandha vaḷitrayā || 15 ||

aruṇāruṇa kausumbha vastra bhāsvat-kaṭītaṭī |
ratnakiṅkiṇi kāramya raśanādāma bhūṣitā || 16 ||

kāmeśa ṅñāta saubhāgya mārdavoru dvayānvitā |
māṇikya makuṭākāra jānudvaya virājitā || 17 ||

indragopa parikṣipta smara tūṇābha jaṅghikā |
gūḍhagulbhā kūrmapṛṣṭha jayiṣṇu prapadānvitā || 18 ||

nakhadīdhiti saṃchanna namajjana tamoguṇā |
padadvaya prabhājāla parākṛta saroruhā || 19 ||

śiñjāna maṇimañjīra maṇḍita śrī padāmbujā |
marāḷī mandagamanā, mahālāvaṇya śevadhiḥ || 20 ||

sarvāruṇā‌உnavadyāṅgī sarvābharaṇa bhūṣitā |
śivakāmeśvarāṅkasthā, śivā, svādhīna vallabhā || 21 ||

sumeru madhyaśṛṅgasthā, śrīmannagara nāyikā |
cintāmaṇi gṛhāntasthā, pañcabrahmāsanasthitā || 22 ||

mahāpadmāṭavī saṃsthā, kadamba vanavāsinī |
sudhāsāgara madhyasthā, kāmākṣī kāmadāyinī || 23 ||

devarṣi gaṇasaṅghāta stūyamānātma vaibhavā |
bhaṇḍāsura vadhodyukta śaktisenā samanvitā || 24 ||

sampatkarī samārūḍha sindhura vrajasevitā |
aśvārūḍhādhiṣṭhitāśva koṭikoṭi bhirāvṛtā || 25 ||

cakrarāja rathārūḍha sarvāyudha pariṣkṛtā |
geyacakra rathārūḍha mantriṇī parisevitā || 26 ||

kiricakra rathārūḍha daṇḍanāthā puraskṛtā |
jvālāmālini kākṣipta vahniprākāra madhyagā || 27 ||

bhaṇḍasainya vadhodyukta śakti vikramaharṣitā |
nityā parākramāṭopa nirīkṣaṇa samutsukā || 28 ||

bhaṇḍaputra vadhodyukta bālāvikrama nanditā |
mantriṇyambā viracita viṣaṅga vadhatoṣitā || 29 ||

viśukra prāṇaharaṇa vārāhī vīryananditā |
kāmeśvara mukhāloka kalpita śrī gaṇeśvarā || 30 ||

mahāgaṇeśa nirbhinna vighnayantra praharṣitā |
bhaṇḍāsurendra nirmukta śastra pratyastra varṣiṇī || 31 ||

karāṅguḷi nakhotpanna nārāyaṇa daśākṛtiḥ |
mahāpāśupatāstrāgni nirdagdhāsura sainikā || 32 ||

kāmeśvarāstra nirdagdha sabhaṇḍāsura śūnyakā |
brahmopendra mahendrādi devasaṃstuta vaibhavā || 33 ||

haranetrāgni sandagdha kāma sañjīvanauṣadhiḥ |
śrīmadvāgbhava kūṭaika svarūpa mukhapaṅkajā || 34 ||

kaṇṭhādhaḥ kaṭiparyanta madhyakūṭa svarūpiṇī |
śaktikūṭaika tāpanna kaṭyathobhāga dhāriṇī || 35 ||

mūlamantrātmikā, mūlakūṭa traya kaḷebarā |
kuḷāmṛtaika rasikā, kuḷasaṅketa pālinī || 36 ||

kuḷāṅganā, kuḷāntaḥsthā, kauḷinī, kuḷayoginī |
akuḷā, samayāntaḥsthā, samayācāra tatparā || 37 ||

mūlādhāraika nilayā, brahmagranthi vibhedinī |
maṇipūrānta ruditā, viṣṇugranthi vibhedinī || 38 ||

āṅñā cakrāntarāḷasthā, rudragranthi vibhedinī |
sahasrārāmbujā rūḍhā, sudhāsārābhi varṣiṇī || 39 ||

taṭillatā samaruciḥ, ṣaṭ-cakropari saṃsthitā |
mahāśaktiḥ, kuṇḍalinī, bisatantu tanīyasī || 40 ||

bhavānī, bhāvanāgamyā, bhavāraṇya kuṭhārikā |
bhadrapriyā, bhadramūrti, rbhaktasaubhāgya dāyinī || 41 ||

bhaktipriyā, bhaktigamyā, bhaktivaśyā, bhayāpahā |
śāmbhavī, śāradārādhyā, śarvāṇī, śarmadāyinī || 42 ||

śāṅkarī, śrīkarī, sādhvī, śaraccandranibhānanā |
śātodarī, śāntimatī, nirādhārā, nirañjanā || 43 ||

nirlepā, nirmalā, nityā, nirākārā, nirākulā |
nirguṇā, niṣkaḷā, śāntā, niṣkāmā, nirupaplavā || 44 ||

nityamuktā, nirvikārā, niṣprapañcā, nirāśrayā |
nityaśuddhā, nityabuddhā, niravadyā, nirantarā || 45 ||

niṣkāraṇā, niṣkaḷaṅkā, nirupādhi, rnirīśvarā |
nīrāgā, rāgamathanī, nirmadā, madanāśinī || 46 ||

niścintā, nirahaṅkārā, nirmohā, mohanāśinī |
nirmamā, mamatāhantrī, niṣpāpā, pāpanāśinī || 47 ||

niṣkrodhā, krodhaśamanī, nirlobhā, lobhanāśinī |
niḥsaṃśayā, saṃśayaghnī, nirbhavā, bhavanāśinī || 48 ||

nirvikalpā, nirābādhā, nirbhedā, bhedanāśinī |
nirnāśā, mṛtyumathanī, niṣkriyā, niṣparigrahā || 49 ||

nistulā, nīlacikurā, nirapāyā, niratyayā |
durlabhā, durgamā, durgā, duḥkhahantrī, sukhapradā || 50 ||

duṣṭadūrā, durācāra śamanī, doṣavarjitā |
sarvaṅñā, sāndrakaruṇā, samānādhikavarjitā || 51 ||

sarvaśaktimayī, sarvamaṅgaḷā, sadgatipradā |
sarveśvarī, sarvamayī, sarvamantra svarūpiṇī || 52 ||

sarvayantrātmikā, sarvatantrarūpā, manonmanī |
māheśvarī, mahādevī, mahālakṣmī, rmṛḍapriyā || 53 ||

mahārūpā, mahāpūjyā, mahāpātaka nāśinī |
mahāmāyā, mahāsattvā, mahāśakti rmahāratiḥ || 54 ||

mahābhogā, mahaiśvaryā, mahāvīryā, mahābalā |
mahābuddhi, rmahāsiddhi, rmahāyogeśvareśvarī || 55 ||

mahātantrā, mahāmantrā, mahāyantrā, mahāsanā |
mahāyāga kramārādhyā, mahābhairava pūjitā || 56 ||

maheśvara mahākalpa mahātāṇḍava sākṣiṇī |
mahākāmeśa mahiṣī, mahātripura sundarī || 57 ||

catuḥṣaṣṭyupacārāḍhyā, catuṣṣaṣṭi kaḷāmayī |
mahā catuṣṣaṣṭi koṭi yoginī gaṇasevitā || 58 ||

manuvidyā, candravidyā, candramaṇḍalamadhyagā |
cārurūpā, cāruhāsā, cārucandra kaḷādharā || 59 ||

carācara jagannāthā, cakrarāja niketanā |
pārvatī, padmanayanā, padmarāga samaprabhā || 60 ||

pañcapretāsanāsīnā, pañcabrahma svarūpiṇī |
cinmayī, paramānandā, viṅñāna ghanarūpiṇī || 61 ||

dhyānadhyātṛ dhyeyarūpā, dharmādharma vivarjitā |
viśvarūpā, jāgariṇī, svapantī, taijasātmikā || 62 ||

suptā, prāṅñātmikā, turyā, sarvāvasthā vivarjitā |
sṛṣṭikartrī, brahmarūpā, goptrī, govindarūpiṇī || 63 ||

saṃhāriṇī, rudrarūpā, tirodhānakarīśvarī |
sadāśivānugrahadā, pañcakṛtya parāyaṇā || 64 ||

bhānumaṇḍala madhyasthā, bhairavī, bhagamālinī |
padmāsanā, bhagavatī, padmanābha sahodarī || 65 ||

unmeṣa nimiṣotpanna vipanna bhuvanāvaḷiḥ |
sahasraśīrṣavadanā, sahasrākṣī, sahasrapāt || 66 ||

ābrahma kīṭajananī, varṇāśrama vidhāyinī |
nijāṅñārūpanigamā, puṇyāpuṇya phalapradā || 67 ||

śruti sīmanta sindhūrīkṛta pādābjadhūḷikā |
sakalāgama sandoha śuktisampuṭa mauktikā || 68 ||

puruṣārthapradā, pūrṇā, bhoginī, bhuvaneśvarī |
ambikā,‌உnādi nidhanā, haribrahmendra sevitā || 69 ||

nārāyaṇī, nādarūpā, nāmarūpa vivarjitā |
hrīṅkārī, hrīmatī, hṛdyā, heyopādeya varjitā || 70 ||

rājarājārcitā, rāṅñī, ramyā, rājīvalocanā |
rañjanī, ramaṇī, rasyā, raṇatkiṅkiṇi mekhalā || 71 ||

ramā, rākenduvadanā, ratirūpā, ratipriyā |
rakṣākarī, rākṣasaghnī, rāmā, ramaṇalampaṭā || 72 ||

kāmyā, kāmakaḷārūpā, kadamba kusumapriyā |
kalyāṇī, jagatīkandā, karuṇārasa sāgarā || 73 ||

kaḷāvatī, kaḷālāpā, kāntā, kādambarīpriyā |
varadā, vāmanayanā, vāruṇīmadavihvalā || 74 ||

viśvādhikā, vedavedyā, vindhyācala nivāsinī |
vidhātrī, vedajananī, viṣṇumāyā, vilāsinī || 75 ||

kṣetrasvarūpā, kṣetreśī, kṣetra kṣetraṅña pālinī |
kṣayavṛddhi vinirmuktā, kṣetrapāla samarcitā || 76 ||

vijayā, vimalā, vandyā, vandāru janavatsalā |
vāgvādinī, vāmakeśī, vahnimaṇḍala vāsinī || 77 ||

bhaktimat-kalpalatikā, paśupāśa vimocanī |
saṃhṛtāśeṣa pāṣaṇḍā, sadācāra pravartikā || 78 ||

tāpatrayāgni santapta samāhlādana candrikā |
taruṇī, tāpasārādhyā, tanumadhyā, tamo‌உpahā || 79 ||

citi, statpadalakṣyārthā, cideka rasarūpiṇī |
svātmānandalavībhūta brahmādyānanda santatiḥ || 80 ||

parā, pratyakcitī rūpā, paśyantī, paradevatā |
madhyamā, vaikharīrūpā, bhaktamānasa haṃsikā || 81 ||

kāmeśvara prāṇanāḍī, kṛtaṅñā, kāmapūjitā |
śṛṅgāra rasasampūrṇā, jayā, jālandharasthitā || 82 ||

oḍyāṇa pīṭhanilayā, bindumaṇḍala vāsinī |
rahoyāga kramārādhyā, rahastarpaṇa tarpitā || 83 ||

sadyaḥ prasādinī, viśvasākṣiṇī, sākṣivarjitā |
ṣaḍaṅgadevatā yuktā, ṣāḍguṇya paripūritā || 84 ||

nityaklinnā, nirupamā, nirvāṇa sukhadāyinī |
nityā, ṣoḍaśikārūpā, śrīkaṇṭhārdha śarīriṇī || 85 ||

prabhāvatī, prabhārūpā, prasiddhā, parameśvarī |
mūlaprakṛti ravyaktā, vyaktā‌உvyakta svarūpiṇī || 86 ||

vyāpinī, vividhākārā, vidyā‌உvidyā svarūpiṇī |
mahākāmeśa nayanā, kumudāhlāda kaumudī || 87 ||

bhaktahārda tamobheda bhānumad-bhānusantatiḥ |
śivadūtī, śivārādhyā, śivamūrti, śśivaṅkarī || 88 ||

śivapriyā, śivaparā, śiṣṭeṣṭā, śiṣṭapūjitā |
aprameyā, svaprakāśā, manovācāma gocarā || 89 ||

cicchakti, ścetanārūpā, jaḍaśakti, rjaḍātmikā |
gāyatrī, vyāhṛti, ssandhyā, dvijabṛnda niṣevitā || 90 ||

tattvāsanā, tattvamayī, pañcakośāntarasthitā |
nissīmamahimā, nityayauvanā, madaśālinī || 91 ||

madaghūrṇita raktākṣī, madapāṭala gaṇḍabhūḥ |
candana dravadigdhāṅgī, cāmpeya kusuma priyā || 92 ||

kuśalā, komalākārā, kurukuḷḷā, kuleśvarī |
kuḷakuṇḍālayā, kauḷa mārgatatpara sevitā || 93 ||

kumāra gaṇanāthāmbā, tuṣṭiḥ, puṣṭi, rmati, rdhṛtiḥ |
śāntiḥ, svastimatī, kānti, rnandinī, vighnanāśinī || 94 ||

tejovatī, trinayanā, lolākṣī kāmarūpiṇī |
mālinī, haṃsinī, mātā, malayācala vāsinī || 95 ||

sumukhī, naḷinī, subhrūḥ, śobhanā, suranāyikā |
kālakaṇṭhī, kāntimatī, kṣobhiṇī, sūkṣmarūpiṇī || 96 ||

vajreśvarī, vāmadevī, vayo‌உvasthā vivarjitā |
siddheśvarī, siddhavidyā, siddhamātā, yaśasvinī || 97 ||

viśuddhi cakranilayā,‌உ‌உraktavarṇā, trilocanā |
khaṭvāṅgādi praharaṇā, vadanaika samanvitā || 98 ||

pāyasānnapriyā, tvak-sthā, paśuloka bhayaṅkarī |
amṛtādi mahāśakti saṃvṛtā, ḍākinīśvarī || 99 ||

anāhatābja nilayā, śyāmābhā, vadanadvayā |
daṃṣṭrojjvalā,‌உkṣamālādhidharā, rudhira saṃsthitā || 100 ||

kāḷarātryādi śaktyoghavṛtā, snigdhaudanapriyā |
mahāvīrendra varadā, rākiṇyambā svarūpiṇī || 101 ||

maṇipūrābja nilayā, vadanatraya saṃyutā |
vajrādhikāyudhopetā, ḍāmaryādibhi rāvṛtā || 102 ||

raktavarṇā, māṃsaniṣṭhā, guḍānna prītamānasā |
samasta bhaktasukhadā, lākinyambā svarūpiṇī || 103 ||

svādhiṣṭhānāmbu jagatā, caturvaktra manoharā |
śūlādyāyudha sampannā, pītavarṇā,‌உtigarvitā || 104 ||

medoniṣṭhā, madhuprītā, bandinyādi samanvitā |
dadhyannāsakta hṛdayā, ḍākinī rūpadhāriṇī || 105 ||

mūlā dhārāmbujārūḍhā, pañcavaktrā,‌உsthisaṃsthitā |
aṅkuśādi praharaṇā, varadādi niṣevitā || 106 ||

mudgaudanāsakta cittā, sākinyambāsvarūpiṇī |
āṅñā cakrābjanilayā, śuklavarṇā, ṣaḍānanā || 107 ||

majjāsaṃsthā, haṃsavatī mukhyaśakti samanvitā |
haridrānnaika rasikā, hākinī rūpadhāriṇī || 108 ||

sahasradaḷa padmasthā, sarvavarṇopa śobhitā |
sarvāyudhadharā, śukla saṃsthitā, sarvatomukhī || 109 ||

sarvaudana prītacittā, yākinyambā svarūpiṇī |
svāhā, svadhā,‌உmati, rmedhā, śrutiḥ, smṛti, ranuttamā || 110 ||

puṇyakīrtiḥ, puṇyalabhyā, puṇyaśravaṇa kīrtanā |
pulomajārcitā, bandhamocanī, bandhurālakā || 111 ||

vimarśarūpiṇī, vidyā, viyadādi jagatprasūḥ |
sarvavyādhi praśamanī, sarvamṛtyu nivāriṇī || 112 ||

agragaṇyā,‌உcintyarūpā, kalikalmaṣa nāśinī |
kātyāyinī, kālahantrī, kamalākṣa niṣevitā || 113 ||

tāmbūla pūrita mukhī, dāḍimī kusumaprabhā |
mṛgākṣī, mohinī, mukhyā, mṛḍānī, mitrarūpiṇī || 114 ||

nityatṛptā, bhaktanidhi, rniyantrī, nikhileśvarī |
maitryādi vāsanālabhyā, mahāpraḷaya sākṣiṇī || 115 ||

parāśaktiḥ, parāniṣṭhā, praṅñāna ghanarūpiṇī |
mādhvīpānālasā, mattā, mātṛkā varṇa rūpiṇī || 116 ||

mahākailāsa nilayā, mṛṇāla mṛdudorlatā |
mahanīyā, dayāmūrtī, rmahāsāmrājyaśālinī || 117 ||

ātmavidyā, mahāvidyā, śrīvidyā, kāmasevitā |
śrīṣoḍaśākṣarī vidyā, trikūṭā, kāmakoṭikā || 118 ||

kaṭākṣakiṅkarī bhūta kamalā koṭisevitā |
śiraḥsthitā, candranibhā, phālasthendra dhanuḥprabhā || 119 ||

hṛdayasthā, raviprakhyā, trikoṇāntara dīpikā |
dākṣāyaṇī, daityahantrī, dakṣayaṅña vināśinī || 120 ||

darāndoḷita dīrghākṣī, darahāsojjvalanmukhī |
gurumūrti, rguṇanidhi, rgomātā, guhajanmabhūḥ || 121 ||

deveśī, daṇḍanītisthā, daharākāśa rūpiṇī |
pratipanmukhya rākānta tithimaṇḍala pūjitā || 122 ||

kaḷātmikā, kaḷānāthā, kāvyālāpa vinodinī |
sacāmara ramāvāṇī savyadakṣiṇa sevitā || 123 ||

ādiśakti, rameyā,‌உ‌உtmā, paramā, pāvanākṛtiḥ |
anekakoṭi brahmāṇḍa jananī, divyavigrahā || 124 ||

klīṅkārī, kevalā, guhyā, kaivalya padadāyinī |
tripurā, trijagadvandyā, trimūrti, stridaśeśvarī || 125 ||

tryakṣarī, divyagandhāḍhyā, sindhūra tilakāñcitā |
umā, śailendratanayā, gaurī, gandharva sevitā || 126 ||

viśvagarbhā, svarṇagarbhā,‌உvaradā vāgadhīśvarī |
dhyānagamyā,‌உparicchedyā, ṅñānadā, ṅñānavigrahā || 127 ||

sarvavedānta saṃvedyā, satyānanda svarūpiṇī |
lopāmudrārcitā, līlāklupta brahmāṇḍamaṇḍalā || 128 ||

adṛśyā, dṛśyarahitā, viṅñātrī, vedyavarjitā |
yoginī, yogadā, yogyā, yogānandā, yugandharā || 129 ||

icchāśakti ṅñānaśakti kriyāśakti svarūpiṇī |
sarvadhārā, supratiṣṭhā, sadasad-rūpadhāriṇī || 130 ||

aṣṭamūrti, rajājaitrī, lokayātrā vidhāyinī |
ekākinī, bhūmarūpā, nirdvaitā, dvaitavarjitā || 131 ||

annadā, vasudā, vṛddhā, brahmātmaikya svarūpiṇī |
bṛhatī, brāhmaṇī, brāhmī, brahmānandā, balipriyā || 132 ||

bhāṣārūpā, bṛhatsenā, bhāvābhāva vivarjitā |
sukhārādhyā, śubhakarī, śobhanā sulabhāgatiḥ || 133 ||

rājarājeśvarī, rājyadāyinī, rājyavallabhā |
rājat-kṛpā, rājapīṭha niveśita nijāśritāḥ || 134 ||

rājyalakṣmīḥ, kośanāthā, caturaṅga baleśvarī |
sāmrājyadāyinī, satyasandhā, sāgaramekhalā || 135 ||

dīkṣitā, daityaśamanī, sarvaloka vaśaṅkarī |
sarvārthadātrī, sāvitrī, saccidānanda rūpiṇī || 136 ||

deśakālā‌உparicchinnā, sarvagā, sarvamohinī |
sarasvatī, śāstramayī, guhāmbā, guhyarūpiṇī || 137 ||

sarvopādhi vinirmuktā, sadāśiva pativratā |
sampradāyeśvarī, sādhvī, gurumaṇḍala rūpiṇī || 138 ||

kulottīrṇā, bhagārādhyā, māyā, madhumatī, mahī |
gaṇāmbā, guhyakārādhyā, komalāṅgī, gurupriyā || 139 ||

svatantrā, sarvatantreśī, dakṣiṇāmūrti rūpiṇī |
sanakādi samārādhyā, śivaṅñāna pradāyinī || 140 ||

citkaḷā,‌உnandakalikā, premarūpā, priyaṅkarī |
nāmapārāyaṇa prītā, nandividyā, naṭeśvarī || 141 ||

mithyā jagadadhiṣṭhānā muktidā, muktirūpiṇī |
lāsyapriyā, layakarī, lajjā, rambhādi vanditā || 142 ||

bhavadāva sudhāvṛṣṭiḥ, pāpāraṇya davānalā |
daurbhāgyatūla vātūlā, jarādhvānta raviprabhā || 143 ||

bhāgyābdhicandrikā, bhaktacittakeki ghanāghanā |
rogaparvata dambhoḷi, rmṛtyudāru kuṭhārikā || 144 ||

maheśvarī, mahākāḷī, mahāgrāsā, mahā‌உśanā |
aparṇā, caṇḍikā, caṇḍamuṇḍā‌உsura niṣūdinī || 145 ||

kṣarākṣarātmikā, sarvalokeśī, viśvadhāriṇī |
trivargadātrī, subhagā, tryambakā, triguṇātmikā || 146 ||

svargāpavargadā, śuddhā, japāpuṣpa nibhākṛtiḥ |
ojovatī, dyutidharā, yaṅñarūpā, priyavratā || 147 ||

durārādhyā, durādarṣā, pāṭalī kusumapriyā |
mahatī, merunilayā, mandāra kusumapriyā || 148 ||

vīrārādhyā, virāḍrūpā, virajā, viśvatomukhī |
pratyagrūpā, parākāśā, prāṇadā, prāṇarūpiṇī || 149 ||

mārtāṇḍa bhairavārādhyā, mantriṇī nyastarājyadhūḥ |
tripureśī, jayatsenā, nistraiguṇyā, parāparā || 150 ||

satyaṅñānā‌உnandarūpā, sāmarasya parāyaṇā |
kapardinī, kalāmālā, kāmadhuk,kāmarūpiṇī || 151 ||

kaḷānidhiḥ, kāvyakaḷā, rasaṅñā, rasaśevadhiḥ |
puṣṭā, purātanā, pūjyā, puṣkarā, puṣkarekṣaṇā || 152 ||

parañjyotiḥ, parandhāma, paramāṇuḥ, parātparā |
pāśahastā, pāśahantrī, paramantra vibhedinī || 153 ||

mūrtā,‌உmūrtā,‌உnityatṛptā, muni mānasa haṃsikā |
satyavratā, satyarūpā, sarvāntaryāminī, satī || 154 ||

brahmāṇī, brahmajananī, bahurūpā, budhārcitā |
prasavitrī, pracaṇḍā‌உṅñā, pratiṣṭhā, prakaṭākṛtiḥ || 155 ||

prāṇeśvarī, prāṇadātrī, pañcāśat-pīṭharūpiṇī |
viśṛṅkhalā, viviktasthā, vīramātā, viyatprasūḥ || 156 ||

mukundā, mukti nilayā, mūlavigraha rūpiṇī |
bhāvaṅñā, bhavarogaghnī bhavacakra pravartinī || 157 ||

chandassārā, śāstrasārā, mantrasārā, talodarī |
udārakīrti, ruddāmavaibhavā, varṇarūpiṇī || 158 ||

janmamṛtyu jarātapta jana viśrānti dāyinī |
sarvopaniṣa dudghuṣṭā, śāntyatīta kaḷātmikā || 159 ||

gambhīrā, gaganāntaḥsthā, garvitā, gānalolupā |
kalpanārahitā, kāṣṭhā, kāntā, kāntārdha vigrahā || 160 ||

kāryakāraṇa nirmuktā, kāmakeḷi taraṅgitā |
kanat-kanakatāṭaṅkā, līlāvigraha dhāriṇī || 161 ||

ajākṣaya vinirmuktā, mugdhā kṣipraprasādinī |
antarmukha samārādhyā, bahirmukha sudurlabhā || 162 ||

trayī, trivarga nilayā, tristhā, tripuramālinī |
nirāmayā, nirālambā, svātmārāmā, sudhāsṛtiḥ || 163 ||

saṃsārapaṅka nirmagna samuddharaṇa paṇḍitā |
yaṅñapriyā, yaṅñakartrī, yajamāna svarūpiṇī || 164 ||

dharmādhārā, dhanādhyakṣā, dhanadhānya vivardhinī |
viprapriyā, viprarūpā, viśvabhramaṇa kāriṇī || 165 ||

viśvagrāsā, vidrumābhā, vaiṣṇavī, viṣṇurūpiṇī |
ayoni, ryoninilayā, kūṭasthā, kularūpiṇī || 166 ||

vīragoṣṭhīpriyā, vīrā, naiṣkarmyā, nādarūpiṇī |
viṅñāna kalanā, kalyā vidagdhā, baindavāsanā || 167 ||

tattvādhikā, tattvamayī, tattvamartha svarūpiṇī |
sāmagānapriyā, saumyā, sadāśiva kuṭumbinī || 168 ||

savyāpasavya mārgasthā, sarvāpadvi nivāriṇī |
svasthā, svabhāvamadhurā, dhīrā, dhīra samarcitā || 169 ||

caitanyārghya samārādhyā, caitanya kusumapriyā |
sadoditā, sadātuṣṭā, taruṇāditya pāṭalā || 170 ||

dakṣiṇā, dakṣiṇārādhyā, darasmera mukhāmbujā |
kauḷinī kevalā,‌உnarghyā kaivalya padadāyinī || 171 ||

stotrapriyā, stutimatī, śrutisaṃstuta vaibhavā |
manasvinī, mānavatī, maheśī, maṅgaḷākṛtiḥ || 172 ||

viśvamātā, jagaddhātrī, viśālākṣī, virāgiṇī|
pragalbhā, paramodārā, parāmodā, manomayī || 173 ||

vyomakeśī, vimānasthā, vajriṇī, vāmakeśvarī |
pañcayaṅñapriyā, pañcapreta mañcādhiśāyinī || 174 ||

pañcamī, pañcabhūteśī, pañca saṅkhyopacāriṇī |
śāśvatī, śāśvataiśvaryā, śarmadā, śambhumohinī || 175 ||

dharā, dharasutā, dhanyā, dharmiṇī, dharmavardhinī |
lokātītā, guṇātītā, sarvātītā, śamātmikā || 176 ||

bandhūka kusuma prakhyā, bālā, līlāvinodinī |
sumaṅgaḷī, sukhakarī, suveṣāḍyā, suvāsinī || 177 ||

suvāsinyarcanaprītā, śobhanā, śuddha mānasā |
bindu tarpaṇa santuṣṭā, pūrvajā, tripurāmbikā || 178 ||

daśamudrā samārādhyā, tripurā śrīvaśaṅkarī |
ṅñānamudrā, ṅñānagamyā, ṅñānaṅñeya svarūpiṇī || 179 ||

yonimudrā, trikhaṇḍeśī, triguṇāmbā, trikoṇagā |
anaghādbhuta cāritrā, vāṃchitārtha pradāyinī || 180 ||

abhyāsāti śayaṅñātā, ṣaḍadhvātīta rūpiṇī |
avyāja karuṇāmūrti, raṅñānadhvānta dīpikā || 181 ||

ābālagopa viditā, sarvānullaṅghya śāsanā |
śrī cakrarājanilayā, śrīmattripura sundarī || 182 ||

śrī śivā, śivaśaktyaikya rūpiṇī, lalitāmbikā |
evaṃ śrīlalitādevyā nāmnāṃ sāhasrakaṃ jaguḥ || 183 ||

|| iti śrī brahmāṇḍapurāṇe, uttarakhaṇḍe, śrī hayagrīvāgastya saṃvāde, śrīlalitārahasyanāma śrī lalitā rahasyanāma sāhasrastotra kathanaṃ nāma dvitīyo‌உdhyāyaḥ ||

sindhūrāruṇa vigrahāṃ triṇayanāṃ māṇikya mauḷisphura-
ttārānāyaka śekharāṃ smitamukhī māpīna vakṣoruhām |
pāṇibhyā malipūrṇa ratna caṣakaṃ raktotpalaṃ bibhratīṃ
saumyāṃ ratnaghaṭastha rakta caraṇāṃ dhyāyetparāmambikām ||

No comments:

Post a Comment